बद्धफल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्धफलः, पुं, (बद्धानि फलानि यस्येति ।) करञ्ज- वृक्षः । इति राजनिर्घण्टः ॥ (विवृतिरस्य करञ्ज- शब्दे ज्ञातव्या ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्धफल¦ पु॰ बद्धानि फलान्यस्य। करञ्जवृक्षे राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्धफल/ बद्ध--फल m. Pongamia Glabra L.

"https://sa.wiktionary.org/w/index.php?title=बद्धफल&oldid=379713" इत्यस्माद् प्रतिप्राप्तम्