बद्धमुष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्धमुष्टिः, त्रि, (बद्धा दृढा दानान्निवृत्ता वा मुष्टि- र्यस्येति ।) दृढमुष्टिः । कृपणः । यथा, नैषधे । ३ । ८५ । “सजीवमप्यर्थिमुदे ददद्भ्य- स्तव त्रपा नेदृशबद्धमुष्टेः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्धमुष्टि¦ त्रि॰ बद्धः दानायाप्रसारितो मुष्टिर्यस्य। कृषणे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्धमुष्टि/ बद्ध--मुष्टि mfn. having a closed hand L.

बद्धमुष्टि/ बद्ध--मुष्टि mfn. close-fisted , covetous Naish.

"https://sa.wiktionary.org/w/index.php?title=बद्धमुष्टि&oldid=379739" इत्यस्माद् प्रतिप्राप्तम्