बद्धमूलम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्धमूलम्, त्रि, (बद्धं मूलं यस्येति ।) दृढमूलम् । उत्प्राटनानर्हमूलम् । यथा, माघे । २ । ३८ । “त्वया विप्रकृतश्चैद्यो रुक्मिणीं हरता हरे ! । बद्धमूलस्य मूलं हि महद्बैरतरोः स्त्रियः ॥”

"https://sa.wiktionary.org/w/index.php?title=बद्धमूलम्&oldid=152780" इत्यस्माद् प्रतिप्राप्तम्