बधक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बधक¦ त्रि॰ बध--क्वुन।

१ बधकर्त्तरि सि॰ कौ॰। हिंस्त्रे

३ व्याधौ

४ मृत्यौ च संक्षिप्तसा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बधक¦ m. (-कः) A slaughterer, a killer. E. हन् changed to बध and कुन् aff. [Page513-a+ 60]

"https://sa.wiktionary.org/w/index.php?title=बधक&oldid=503078" इत्यस्माद् प्रतिप्राप्तम्