बधार्ह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बधार्ह¦ त्रि॰ बधमर्हति अर्ह--अण् उ॰ स॰। बधदण्डार्हे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बधार्ह¦ mfn. (-र्हः-र्हा-र्हं) Deserving death. E. बध and अर्ह fit for.

"https://sa.wiktionary.org/w/index.php?title=बधार्ह&oldid=379988" इत्यस्माद् प्रतिप्राप्तम्