बन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन, द ङ उ याचने । इति कविकल्पद्रुमः ॥ (तना०-आत्म०-द्विक०-सेट् । क्त्वावेट् ।) द ङ, बनुते । उ, बनित्वा बत्वा । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन¦ याचने तना॰ आत्म॰ द्विक॰ सेट्। बनुते अबनिष्ठ। बेनेउदित् क्त्वा वेट् बनित्वा बान्त्वा। घान्तः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन (उ) (बनु)¦ r. 8th cl. (बनुते) To ask or beg, preferably written वन |

"https://sa.wiktionary.org/w/index.php?title=बन&oldid=380109" इत्यस्माद् प्रतिप्राप्तम्