बन्दिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्दिन् [bandin], See बन्धिन्. A bard, herald; धर्मच्छेदात् पटुतरगिरो बन्दिनो नीलकण्ठाः V.4.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्दिन् m. (also written वन्दिन्See. , and m.c. दि)a praiser , bard , herald (who sings the praises of a prince in his presence or accompanies an army to chant martial songs ; these bards are regarded as the descendants of a क्षत्रियby a शूद्रfemale) Mn. MBh. etc.

बन्दिन् m. (also written वन्दिन्)a prisoner , captive , slave BhP.

बन्दिन् m. plunder , spoil(See. -ग्राह).

"https://sa.wiktionary.org/w/index.php?title=बन्दिन्&oldid=380151" इत्यस्माद् प्रतिप्राप्तम्