बन्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्ध, औ ग बन्धे । इति कविकल्पद्रुमः ॥ (क्र्या०- पर०-सक०-अनिट् ।) औ, अबानत्सीत् । ग, बध्नाति । वस्त्रान्तं शठ मुञ्च मुञ्च शपथैः किं धूर्त्त निर्ब्बन्धसे । इत्यपपाठः । निर्व्वध्यते इति पाठ्यमिति रमानाथः । वस्तुतस्तु अस्य गण- कृतानित्यतया ञेरभावे आत्मनेपदे च सिद्धम् । इति दुर्गादासः ॥

बन्ध, क बन्धे । इति कविकल्पद्रुमः ॥ (चुरा०-पर०- सक०-सेट् ।) क, बन्धयति । इति दुर्गादासः ॥ (यथा, रामायणे । २ । ८४ । ४ । “बन्धयिष्यति वा पाशैरथवास्मान् वधिष्यति ॥”

बन्धः, पुं, (बन्ध + हलश्चेति घञ् ।) आधिः । बन्धनम् । इति मेदिनी । धे, ९ ॥ शरीरम् । इति हेमचन्द्रः ॥ (कर्म्मजनितादृष्टवशात् देहा द्देहान्तरोत्पत्तेः शरीरस्य तथात्वम् ।) गृहादि वेष्टनम् । इति शब्दरत्नावली ॥ तद्विवरणं यथा “रूपाष्टकैर्विनिहतो भवनस्य बन्धः कर्त्तुः स्वमृक्षमिह युग्मशरैकनिघ्नम् । एकीकृतं रसनिशाकरयुग्मभुक्त- शेषं ततो भवति पिण्डपदं गृहस्य ॥ गृहभूमिसमाहृतपिण्डपदं वसुलोचनरन्ध्रगजैर्गुणितम् । रविभूधरत्रिंशद्योगहृत- मायव्ययस्थितिऋक्षपदम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्ध¦ बन्धने क्य्रा॰ पर॰ सक॰ अनिट्। बध्नाति अभान्त् सीत् बबन्ध बध्यते। उद् + उत्तोल्य बन्धने
“उद्वन्धनभृता ये च” स्मृतिः। अनु + नियतपूर्ववर्त्तित्वे अनुगमने च।
“तेषु किं भवतःस्नेहमनुबध्नाति मानसम्” देवीमा॰। नि + नियमेन बन्धने निबन्धशब्दे दृश्यम्। निर् + आग्रहे निर्बन्धशब्दे दृश्यम्। प्र + ग्रन्यने काल्पनिककथने च प्रबन्धशब्दे दृश्यम्। प्रति + निरोधे
“प्रतिबध्नाति हि श्रेयः” रघुः। व्याप्तौ च प्रति-बन्धशब्दे दृश्यम्। सम् + सम्यक्बन्धे संसर्गे च।

बन्ध¦ संयमगे चुराः॰ उभ॰ सक॰ सेट्। बन्धयति ते अबबन्धत् त

बन्ध¦ पु॰ बन्ध--घञ्।

१ संयमने त्रिगडादिना गतिरोधने

२ गृ-हादिवेष्टनसूत्रे च। गृहशब्दे

२६

३५ प्र्॰ दृश्यम्। करणेकर्मणि वा घञ्।

३ देहे

४ ऋणशोधनविश्वासाय स्थापिते द्रव्येआधौ च। आधिशब्दे

७१

१ पृ॰ दृश्यम्। करणे घञ्।

५ ग-तिरोधसाधने शब्दर॰। रतिबन्धभेदाश्च रतिमञ्जर्य्युक्तायथा
“पद्मासनो नागपदो लतावेष्टोऽर्द्धसंपृटः कुलिशंसुन्दरश्चैव तथा केसर एव च। हिल्लीलो नरसिंहोऽपिविपरीतस्तधाऽपरः। क्षुब्धो बै धेनुकश्चैव समुत्कण्ठ[Page4559-b+ 38] स्ततः परम्। सिंहासनो रतिनागो बिद्याधरस्तु षोडशः” तत्तच्छब्दे तेषां लक्षणानि दृश्यानि। स्मरदीपिकोक्ताअन्येऽपि बन्धाः सन्ति यथा
“कामप्रदो विपरीतो नागरो रतिपाशकः। केयूरः प्रिय-तोषश्च ततः समपदस्तथा। ततश्चैकपदो ज्ञेयः सम्पुट-श्चार्द्धसम्पुटः। ततः स्तनहरश्चैव ततोऽनुरतिसुन्दरः। ऊरुपीडामरुचक्रौ ततश्चोरुक्रमः स्मृतः। वेष्टको हसकी-लस्तु ततो लीलासनस्तथा। अष्टादश क्रमाद्बन्धाः स्त्रीणां-बहूत्सवप्रदाः। पुंसां मुखकराश्चैव कथितास्तु क्रमा-त्ततः”। प्रवाहरूपेण सततं देहाद्देहान्तरगतिरूपे

६ ससारे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्ध¦ r. 9th. cl. (बध्नाति) r. 10th cl. (बन्धयति-ते) To bind or tie; with आङ् prefixed. To loosen, to let loose. With अनु,
1. To follow.
2. To be affixed or attached to. With नि, to disunite. With सम्, to connect.

बन्ध¦ m. (-न्धः)
1. A pledge, a deposit.
2. A binding, a tie or fetter, &c.
3. Binding, tying.
4. The body.
5. Joining.
6. Forming.
7. A li- gature, a bandage.
8. Connection, intercourse.
9. Agreement, union.
10. Result.
11. Border, frame-work.
12. The body.
13. Manifestation, display.
14. Bondage, (opposite to annihilation.)
15. A posture.
16. The different forms of sexual intercourse men- tioned in Ka4ma Sha4stra.
17. Feeling.
18. Laying snares.
19. A stanza which can be arranged in a particular shape, as “Padma bandha,” &c. E. बन्ध् to tie, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धः [bandhḥ], [बन्ध्-घञ्]

A tie, bond (in general) (आशा- बन्ध &c.).

A hair-band, fillet; रतिविगलितबन्धे केशहस्ते सुकेश्याः (सति) V.4.22; Ś.1.29.

A chain, fetter.

Fettering, confining, imprisoning, confinement, imprisonment; बन्धं चानिच्छता घोरं त्वयासौ पुरुषर्षभ Rām.5. 21.19; अधार्मिकं त्रिभिर्न्यायैर्निगृह्णीयात् प्रयत्नतः । निरोधनेन बन्धेन विविधेन वधेन च ॥ Ms.8.31.

Catching, capturing, catching hold of; गजबन्ध R.16.2.

(a) Forming, constructing, arranging; सर्गबन्धो महाकाव्यम् S. D.6. (b) Building, erecting.

Feeling, conceiving, cherishing; हे राजानस्त्यजत सुकविप्रेमबन्धे विरोधम् Vikr.18.17; R.6.81.

Connection, union, intercourse.

Joining or folding together, combining; प्रासादवातायनदृश्यबन्धैः साकेतनार्यो$- ञ्जलिभिः प्रणेमुः R.14.13; अञ्जलिबन्धः &c.

A bandage, ligature.

Agreement, harmony.

Manifestation, display, exhibition; मनसिजतरुपुष्पं रागबन्धप्रवालम् (यौवनम्) R.18.52.

Bondage, confinement to this world (opp. मुक्ति which is 'complete emancipation from the trammels of the world'); बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी Bg.18.3; बन्धोन्मुक्त्यै खलु मखमुखान् कुर्वते कर्मपाशान् Bv.4.21; R.13.58;18.7.

Result, consequence.

A position, posture in general; आसनबन्धधीरः R.2. 6; पर्यङ्कबन्धस्थिरपूर्वकायम् Ku.3.45,59.

A particular position in sexual intercourse, or a particular mode of sexual enjoyment (these are said in Ratimañjarī to be 16, but other writers increase the number to 84).

A border, frame-work.

Arrangement of a stanza in a particular shape; e. g. खड्गबन्ध, पद्मबन्ध, मुरजबन्ध (vide K. P.9. ad loc.).

A sinew, tendon.

The body.

A deposit, pledge.

An embankment, throwing a bridge across (a river).

A disease in which the eyelids cannot be wholly closed. -Comp. -करणम् fettering, imprisoning. -कर्तृ m. a binder, fetterer. -तन्त्रम् a complete army containing the four necessary elements, i. e. elephants, horses, chariots and footmen. -नृत्यम् a kind of dance-पारुष्यम् forced or unnatural construction of words.-मुद्रा impression or mark of fetters. -स्तम्भः a post to which an animal (e. g. an elephat) is tied.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्ध m. binding , tying , a bond , tie , chain , fetter RV. etc.

बन्ध m. a ligature , bandage Sus3r.

बन्ध m. damming up (a river) Ma1rkP.

बन्ध m. capture , arrest , imprisonment , custody Mn. MBh. etc.

बन्ध m. connection or intercourse with( comp. ) Pan5cat. BhP. ( ifc. = connected with , conducive to MBh. )

बन्ध m. putting together , uniting , contracting , combining , forming , producing MBh. Ka1v. etc.

बन्ध m. joining (the hollowed hands) Ragh.

बन्ध m. anything deposited( धे-स्था= to remain deposited) Campak.

बन्ध m. a deposit , pledge Ra1jat.

बन्ध m. any configuration or position of the body ( esp. of the hands and feet) Ragh. Kum.

बन्ध m. a partic. mode of sexual union (there are said to be 16 , 18 , 36 , or even 84 L. ) , Caur.

बन्ध m. constructing , building (of a bridge etc. ) MBh. Ra1jat.

बन्ध m. bridging over (the sea) Vcar.

बन्ध m. knitting (the brows) Ra1jat.

बन्ध m. fixing , directing (mind , eyes , etc. ) Cat.

बन्ध m. assumption , obtainment (of a body) Ragh.

बन्ध m. ( ifc. )conceiving , cherishing , feeling , betraying Hariv. Ka1lid.

बन्ध m. a border , framework , inclosure , receptacle L.

बन्ध m. a sinew , tendon L.

बन्ध m. the body L.

बन्ध m. (in phil. ) mundane bondage , attachment to this world S3vetUp. Bhag. etc. ( opp. to मुक्ति, मोक्ष, " final emancipation " , and regarded in the सांख्यas threefold , viz. प्रकृति-, वैकारिक-, and दक्षिणा-ब्)

बन्ध m. combination of sounds (in rhet. ) , construction or arrangement of words Ka1vya7d. Prata1p.

बन्ध m. arrangement of a stanza in a partic. shape Kpr.

बन्ध m. arrangement of musical sounds , composition S3atr.

बन्ध m. a disease which prevents the eyelids from quite closing Sus3r.

बन्ध m. ( ifc. with numerals) a part(See. पञ्च-, दश-ब्).

"https://sa.wiktionary.org/w/index.php?title=बन्ध&oldid=380207" इत्यस्माद् प्रतिप्राप्तम्