बन्धक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धकम्, क्ली, (बध्नातीति । बन्ध + ण्वुल् ।) ऋणाय स्थापितं वस्तु । बा~धा इति भाषा । इति आधिशब्दनानार्थे अमरः ॥ इदानीमाधि- फलभोग्यं पूर्णकालं दत्त्वा द्रव्यञ्च सामकम् ॥ यदि प्रकर्षितं तत् स्यात्तदा न धनभाग्धनी । ऋणी च न लभेद् बन्धं परस्परमतं विना ॥” अस्यार्थः । फलं भोग्यं यस्यासौ फलभोग्यो बन्ध आधिः स च द्बिविधः सवृद्विकमूल्यापाकरणार्थो वृद्धिमात्रापाकरणार्थश्च तत्र च वृद्धिमूल्यापा- करणार्थं बन्धं पूर्णकालं पूर्णः कालो यस्यासौ पूर्णकालस्तमाप्नु यादृणी । यदा सवृद्धिकं मूल्यं फलद्बारेण धनिनः प्रविष्टन्तदा बन्धमवाप्नुयादि- त्यर्थः वृद्धिमात्रापाकरणार्थन्तु बन्धं सामकं दत्त्वाप्नुयादृणी । समं मूल्यं सममेव सामकम् । अस्यापवादमाह । यदि प्रकर्षितं तत् स्यात्त- द्बन्धकं प्रकर्षितमतिशयितं वृद्धेरभ्यधिकफलं यदि स्यात्तदा न धनभाग्धनी । सामकं न लभेद्बन्धं मूल्यमदत्त्वैवर्णी बन्धमवाप्नुयादिति यावत् । अथाप्रकर्षितं तद्बन्धकं वृद्धयेऽप्य- पर्य्याप्तन्तदा सामकं दत्त्वापि बन्धं लभेताधमर्णः वृद्धिशेषमदत्त्वैव लभेतेत्यर्थः । पुनरुभयत्राप- वादमाह । परस्परमतं विना उत्तमर्णाध- मर्णयोः परस्परानुमत्यभावे यदि प्रकर्षितं इत्याद्युक्तम् । परस्परानुमतौ तूत्कृष्टमपि बन्धकं यावन्मूल्यदानन्तावदुपभुङ्क्ते धनी निकृ- ष्टमपि मूलमात्रदाने नैवाधमर्णो लभते । इति- मिताक्षरा ॥

बन्धकः, पुं, (बन्ध + स्वार्थे कन् ।) विनिमयः । इति विश्वमेदिन्यौ ॥ आधिः । इति शब्दरत्ना- वली ॥ रतहिण्डकः । इति नानार्थरत्नमाला ॥ (बध्नातीति । बन्ध + ण्वुल् । बन्धनकर्त्तरि, त्रि । यथा, देवीभागवते । ५ । १ । ३९ । “न नारी न धनं गेहं न पुत्त्रा न सहोदराः । बन्धनं प्राणिनां राजन्नहङ्कारस्तु बन्धकः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धक¦ न॰ बन्धे स्थापितं धनम् कन्। ऋणशोधार्थम् विश्वास-हेतुतया आधीकृते

१ पदार्थे शब्दर॰। स्वार्थे क।

२ विनिमयेपु॰ मेदि॰।

३ रतहिण्डके नानार्थमाला।

४ पुंश्चल्यांस्त्री अमरः।

५ हस्तिन्यां मेदि॰ उभयत्र गौरा॰ ङीष्।

६ पञ्चपुरुषगामिन्यं स्त्रियाम् भा॰ आ॰

१२

३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धक¦ n. (-कं)
1. Exchanging, barter.
2. A city.
3. A binding,
4. Bind- ing, confinement. m. (-कः) A pledge. f. (-की)
1. An unchaste wo- man, a harlot, a wanton.
2. A barren woman.
3. A she-elephant, E. बन्ध् to bind, ण्वुल् aff. fem. aff. ङीष् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धकः [bandhakḥ], 1 One who binds or catches, a binder.

A catcher.

A band, tie, rope, tether.

A dike, bank, dam.

A pledge, deposit.

A posture of the body.

Barter, exchange.

A violator, ravisher.

A promise.

A city.

A part or portion (at the end of num. compounds); ऋणं सदश- बन्धकम् Y.2.76.

कम् Binding, confinement.

Pawn, mortgage; L. D. B.

की An unchaste woman; न मे त्वया कौमारबन्धक्या प्रयोजनम् Māl.7; Ve.2.

A harlot, courtezan; अतः परं स्वैरिणी स्याद्बन्धकी पञ्चमे भवेत् Mb.1.123. 77; बलात् धृतो$सि मयेति बन्धकीधार्ष्ट्यम् K.237; वैयात्यं प्रथयति बन्धकीव योषा Rām. Ch.7.58.

A female elephant.

A barren woman;

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धक m. a binder , one who is employed in binding ( esp. animals) MBh.

बन्धक m. a catcher(See. नग-and पाश-ब्)

बन्धक m. a violator , ravisher L.

बन्धक m. a band , tie(See. पाशु-ब्)

बन्धक m. a dam , dike(See. जल-ब्)

बन्धक m. a promise , vow L.

बन्धक m. exchanging , barter W.

बन्धक m. a city L.

बन्धक m. ( ifc. with numerals) a part(See. स-दश-ब्)

बन्धक m. or n. (?) pledging or a pledge(See. स-ब्)

बन्धक n. binding , confinement W.

"https://sa.wiktionary.org/w/index.php?title=बन्धक&oldid=380216" इत्यस्माद् प्रतिप्राप्तम्