बन्धुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धुरम्, क्ली, (बन्ध बन्धने + “मद्गुरादयश्च ।” उणा० १ । ४२ । इति उरप्रत्ययेन निपातनात् साधुः ।) मुकुटम् । इति शब्दरत्नावली ॥ (रथ- बन्धनम् । यथा, महाभारते । ३ । ३२ । ३१ । “अन्ये छत्रं वरूथञ्च बन्धुरञ्च तथापरे । गन्धर्व्वा बहुसाहस्रास्तिलशो व्यधमन्रथम् ॥” तथा च भागवते । ४ । २६ । १ । “द्वीषं द्बिचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् ॥”)

बन्धुरः, पुं, (बन्ध + “मद्गुरादयश्च ।” उणा० १ । ४२ । इति उरः निपातनात् साधुः ।) स्त्रीचिह्नम् । तिलकल्कम् । बन्धूकः । वधिरः । हंसः । इति मेदिनी । रे, १८९ ॥ विडङ्गः । इति हेमचन्द्रः ॥ ऋषभौषधम् । इति राजनिर्घण्टः ॥ बकः । विहङ्गः । इति शब्दरत्नावली ॥

बन्धुरः, त्रि, (बन्ध + उर ।) रम्यम् । (यथा, महा- गणपतिस्तोत्रे । १५ । “श्रेयः स्थेयः स देयान्मम विमलदृशो बन्धुरं सिन्धुरास्यः ॥”) नम्रम् । इति मेदिनी । रे, १८९ ॥ उन्नता- नतम् । इत्यमरः ॥ (यथा, रघुः । १३ । ४७ । “बध्नाति मे बन्धुरगात्रि ! चक्षु- र्दृप्तः ककुद्मानिव चित्रकूटः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धुर वि।

उन्नतानतम्

समानार्थक:बन्धुर,उन्नतानत

3।1।69।2।4

दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम्. वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धुर¦ न॰ बन्ध--उरच्।

१ मुकुटे शब्दर॰

२ स्त्रीचिह्ने

३ तिल-कल्के

४ बन्धुजीववृक्षे

५ बधिरे

६ हंसे च मेदि॰

७ बिडङ्गेहेमच॰।

८ ऋषभौषधौ राजनि॰

९ वके द्विहङ्गे च पु॰शब्दर॰।

१० रम्ये

११ नम्रे

१२ वेश्यायां स्त्री

१३ सक्तुषु पु॰ब॰ व मेदि॰।

१४ उन्नतानते च त्रि॰ अमरः पाठान्तरम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धुर¦ mfn. (-रः-रा-रं) Uneven, undulating, wavy, partially even and de- pressed.
2. Bowed, bent.
3. Pleasing, delightful, handsome, beauti- ful.
4. Deaf.
5. Injurious, mischievous. m. (-रः)
1. A goose.
2. A flower, (Pentapetes Phœnicea.)
3. A drug, commonly Biranga.
4. A bird.
5. A crane.
6. A drug, commonly Rishabha.
7. The vulva. n. (-रं)
1. A diadem, a crest.
2. The dregs of oil, or oil-cake.
3. A hole. f. (-रा) A whore, a prostitute. f. plu. (-राः) The meal of parched corn. E. बन्ध् to bind, उरच् Una4di aff.; also with ऊरच् aff. बन्धूर |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धुर [bandhura], a. [बन्ध्-उरच्]

Undulating, wavy, uneven; प्रसकलकुचबन्धुरोद्धुरोरः Śi.7.34; Ku.1.42; U.6.25; अयं रक्षोनाथः क्षितिधरशिरोबन्धुरतरे (रथे तिष्ठन्) Mv.6.3.

Bent, inclined, bowed; बन्धुरगात्रि R.13.47; (= सन्नताङ्गि).

Crooked, curved.

Pleasing, handsome, beautiful, lovely; कथं नु तं बन्धुरकोमलाङ्गुलिम् Ś.6.12 (where it may mean 'undulating' also); समस्तशास्त्रस्मृतिबन्धुरे मुखे K.3; बन्धुरा लावण्यधरा कन्धरा Dk.1.1.

Deaf.

Injurious, mischievous.

रः A goose.

A crane.

A drug.

An oil-cake.

The vulva.

The बन्धुजीव tree.-राः m. (pl.) Parched corn or meal thereof. -रा An unchaste woman.

रम् A diadem.

A band, rope; पञ्चबन्धुरम् (रथम्) Bhāg.4.26.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धुर mf( आ)n. ( Un2. i , 42 Sch. ; See. Va1m. v , 2 , 42 )bent , inclined Ka1v. Pan5cat.

बन्धुर mf( आ)n. curved , rounded , pleasant , beautiful , charming Inscr. Ka1lid. Caurap.

बन्धुर mf( आ)n. ( ifc. )adorned with Ka1d.

बन्धुर mf( आ)n. undulating , uneven L.

बन्धुर mf( आ)n. deaf L. (See. बधिर)

बन्धुर mf( आ)n. injurious , mischievous W.

बन्धुर m. (only L. )a bird

बन्धुर m. a goose

बन्धुर m. Ardea Nivea

बन्धुर m. Pentapetes Phoenicea

बन्धुर m. Embelia Ribes

बन्धुर m. a partic. bulbous plant growing on the हिम-वत्mountain L.

बन्धुर m. oil-cake

बन्धुर m. the vulva L.

बन्धुर m. N. of a procuress Ha1sy.

बन्धुर m. ( pl. )the meal of parched corn L.

बन्धुर n. a diadem , crest L.

बन्धुर n. (for 1. See. above )= वन्धुरVS. AV. MBh. ( B. )

"https://sa.wiktionary.org/w/index.php?title=बन्धुर&oldid=380539" इत्यस्माद् प्रतिप्राप्तम्