बन्धुल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धुलः, पुं, (बन्धुं लातीति । बन्धु + ला + क ।) असतीसुतः । इत्यमरः । २ । ६ । २६ ॥ (यथा, मृच्छकटिकनाटके चतुर्थे अङ्के । “परगृहललिताः परान्नपुष्टाः परपुरुषैर्जनिताः पराङ्गनासु । परधननिरता गुणेष्ववाच्या गजकलभा इव बन्धुला नमामः ॥”) बन्धूकः । इति शब्दरत्नावली ॥

बन्धुलः, त्रि, (बन्धून् लाति स्नेहेन गृह्णातीति । बन्धु + ला + क ।) सुन्दरः । नम्रः । इत्यजय- पालः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धुल पुं।

कुलटायाः_पुत्रः

समानार्थक:बान्धकिनेय,बन्धुल,असतीसुत,कौलटेर,कौलटेय

2।6।26।1।2

अथ बान्धकिनेयः स्याद्बन्धुलश्चासतीसुतः। कौलटेरः कौलटेयो भिक्षुकी तु सती यदि॥

जनक : स्वैरिणी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धुल¦ f. (-ला)
1. Bent, inclined.
2. Attractive. m. (-लः)
1. A bastard.
2. An attendant in the chamber of a harlot.
3. The Bandhuka tree.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धुल [bandhula], a. [बन्ध्-उलच्]

Bent, curved, inclined.

Pleasing, delightful, attractive, beautiful.

लः A bastard; परगृहललिताः परान्नपुष्टाः परपुरुषैर्जनिताः पराङ्गनासु । परधननिरता गुणेष्ववाच्या गजकलभा इव बन्धुला ललामः Mk.4.28 (which is an answer given by the bandhulas themselves to the Vidūṣaka's question भोः के यूयं बन्धुला नाम).

An attendant in a harlot's chamber.

The tree called बन्धूक q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धुल mfn. inclined , bent , depressed L.

बन्धुल mfn. lovely , charming L.

बन्धुल m. a bastard Mr2icch.

बन्धुल m. Pentapetes Phoenicea L.

बन्धुल m. N. of a ऋषिPravar.

"https://sa.wiktionary.org/w/index.php?title=बन्धुल&oldid=380565" इत्यस्माद् प्रतिप्राप्तम्