बन्धूकपुष्प

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धूकपुष्पः, पुं, (बन्धूकस्य बन्धूजीवस्य पुष्पमिव पुष्पं यस्य ।) पीतशालः । इत्यमरः । २ । ४ । ४४ ॥ वीजकः । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । “वीजकः पीतसारश्च पीतशालक इत्यपि । बन्धूकपुष्पः प्रियकः सर्ज्जकश्चासनः स्मृतः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धूकपुष्प पुं।

जीवकः

समानार्थक:पीतसारक,सर्जक,असन,बन्धूकपुष्प,प्रियक,जीवक,कूर्चशीर्ष,मधुरक,शृङ्ग,ह्रस्वाङ्ग,जीवक

2।4।44।1।3

सर्जकासनबन्धूकपुष्पप्रियकजीवकाः। साले तु सर्जकार्श्याश्वकर्णकाः सस्यसम्वरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धूकपुष्प¦ m. (-ष्पः) A tree, (Pentaptera tomentosa.) E. बन्धूक the Penta- petes or Ixora and पुष्प flower; having a similar flower.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धूकपुष्प/ बन्धूक--पुष्प n. the flower of -PPentapetes -PhPhoenicea(642821 -रजस्n. its pollen) R2itus.

बन्धूकपुष्प/ बन्धूक--पुष्प n. Terminalia Tomentosa L.

"https://sa.wiktionary.org/w/index.php?title=बन्धूकपुष्प&oldid=380605" इत्यस्माद् प्रतिप्राप्तम्