बभस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बभसः [babhasḥ], A devourer; बभसो$ नसूरिर्महान्तमस्य महिमानमाहुः Ch. Up.4.3.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बभस m. ( भस्)a devourer ChUp.

"https://sa.wiktionary.org/w/index.php?title=बभस&oldid=380712" इत्यस्माद् प्रतिप्राप्तम्