बर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर¦ न॰ बॄ--अच्

१ कुङ्कुमे।

२ आर्द्रके

३ त्वचे

४ बालके गन्ध-द्रव्ये राजनि॰। कर्मणि अच्।

३ जामातरि देवादिभ्यः

६ आशास्ये

७ षिड्गे जारे च पु॰। भावे अप्।

८ बरणे

९ त्रिफलाथआं मेदि॰।

१० मुडूच्यां,

११ मेदायां

१२ व्राह्म्याम्

१३ बिडङ्गे

१४ पाठायां

१५ हरिद्रायाञ्च स्त्री टाप्राजनि॰।

१६ शताबर्य्यां स्त्री मेदि॰ गौरा॰ ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर¦ mfn. (-रः-रा-रं) Best, excellent. m. (-रः)
1. A boon, a blessing, &c.
2. A Son-in-law.
3. Surrounding, encompassing.
4. A catamite. n. (-र) Saffron. m. (-रः) Asparagus racemosus. f. (-रा) The three my- robalans. n. or ind. (-रं) Slightly desired, preferable. E. बॄ, to select, &c. अच् aff.; the root is more usually written वॄ, and the derivative वर, q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर m. N. of बल-राम(= बल) L.

"https://sa.wiktionary.org/w/index.php?title=बर&oldid=380858" इत्यस्माद् प्रतिप्राप्तम्