बर्कर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्करः [barkarḥ], 1 A he-goat; Nigh. Ratn.

A kid, any young animal.

Sport, joke.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्कर mfn. deaf Gal.

बर्कर m. (also written वर्कर)a kid , lamb A1pS3r.

बर्कर m. a goat L.

बर्कर m. any young animal L.

बर्कर m. sport , joke L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्कर पु.
जवान बकरा, आप.श्रौ.सू. 15.6.1० (प्रवर्ग्य)।

"https://sa.wiktionary.org/w/index.php?title=बर्कर&oldid=479615" इत्यस्माद् प्रतिप्राप्तम्