सामग्री पर जाएँ

बर्बट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्बट¦ पु॰ बर्ब--अटन्।

१ राजमाषे (बरबटी) त्रिका॰। गौरा॰ङीष्।

२ तत्रैव व्राहौ

३ षेश्यायाञ्च स्त्री मेदि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्बटः [barbaṭḥ] टी [ṭī], टी A kind of grain (राजमाष).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्बट m. Dolichos Catjang L. (See. बरट)

"https://sa.wiktionary.org/w/index.php?title=बर्बट&oldid=380929" इत्यस्माद् प्रतिप्राप्तम्