बर्ह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्ह, ङ स्तृतौ । हिंसायाम् । दाने । वाचि । इति कविकल्पदुमः ॥ (भ्वा०-आत्म०-सक० सेट् ।) रेफोपधः । ङ, बर्हते । इति दुर्गा- दासः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्ह पुं-नपुं।

दलम्

समानार्थक:बर्ह

3।3।237।1।1

दलेऽपि बर्हं निर्बन्धोपरागार्कादयो ग्रहाः। द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्ह¦ दाने बधे स्तृतौ बाचि च भ्वा॰ आ॰ सक॰ सेट्। बर्हतेअबर्हिष्ट
“विगर्हितं धर्मधनैर्निबर्हणम्” नैष॰।

बर्ह¦ न॰ बर्ह--अच्।

१ मयूरपिच्छे अमरः।

२ पत्रे

३ परीवारेहेमच॰ मयूरपिच्छे पु स्त्वमपि।
“कं हरेदेष बर्हः” इतिविक्रनो॰ प्रयोगात्
“यथा बर्हाणि चित्राणि बिभर्त्तिभुजगाशनः” क्लीवे प्रयोगः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्ह¦ r. 1st cl. (बर्हते)
1. To be pre-eminent or excellent; (also वर्ह, but less usually.
2. To speak or tell.
3. To kill or hurt.
4. To cover.
5. To remember.
6. To spread.
7. To give. (In these senses it is more usually वर्ह।) r. 10th cl. (-बर्हयति) To hurt or kill; also वर्ह |

बर्ह¦ mn. (-र्हः-र्हं)
1. A peacock's tail.
2. A leaf.
3. Dependents, retinue. E. बर्ह to spread, &c. aff. अच्; this word and the corresponding forms are more usually derived from वृह् to increase, &c. and are written with the semi-vowel: see वर्ह, वर्हिस्, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्हः [barhḥ] हम् [ham], हम् [बर्ह्-अच्]

A peacock's tail; दवोल्काहत- शेषबर्हाः R.16.14; (केशपाशे) सति कुसुमसनाथे कं हरेदेष बर्हः V.4.1 (v. l.).

The tail of a bird.

A tail-feather (especially of a peacock); ज्योतिर्लेखावलयि गलितं यस्य बर्हम् Me.46; Ku.1.15; Śi.8.11.

A leaf; आपाण्डुरं केतकबर्हमन्यः R.6.17.

A train, retinue. -Comp. -चन्द्रकः, -नेत्रम् the eye in a peacock's tail (Mar. मोरपीस).

भारः a peacock's tail.

a tuft of peacock's feathers on the handle of a club &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्ह m. n. (also written वर्ह; 1. बृह्, " to pluck out ") a tail-feather , the tail of a bird ( esp. of a peacock) MBh. Ka1v. etc.

बर्ह m. a leaf( केतक-ब्) Ragh.

बर्ह n. a kind of perfume L.

"https://sa.wiktionary.org/w/index.php?title=बर्ह&oldid=381060" इत्यस्माद् प्रतिप्राप्तम्