बर्हण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्हण [barhaṇa] बर्हस् [barhas], बर्हस् a. Ved. Strong, powerful.

बर्हणम् [barhaṇam], A leaf.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्हण mf( ई)n. tearing or pulling out(See. मूल-ब्)

बर्हण mf( ई)n. dazzling (the eyes) Ba1lar.

बर्हण n. pulling out(See. मूल-ब्)

बर्हण n. a leaf L.

बर्हण n. Tabernaemontana Coronaria L.

बर्हण mfn. (2. बृह्)strong , vigorous

"https://sa.wiktionary.org/w/index.php?title=बर्हण&oldid=381076" इत्यस्माद् प्रतिप्राप्तम्