बर्हिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्हिन् पुं।

मयूरः

समानार्थक:मयूर,बर्हिण,बर्हिन्,नीलकण्ठ,भुजङ्गभुज्,शिखावल,शिखिन्,केकिन्,मेघनादानुलासिन्,अहिभुज

2।5।30।1।3

मयूरो बर्हिणो बर्ही नीलकण्ठो भुजङ्गभुक्. शिखावलः शिखी केकी मेघनादानुलास्यपि॥

अवयव : मयूरवाणिः,मयूरशिखा,मयूरपिच्छः

वैशिष्ट्यवत् : मयूरवाणिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्हिन्¦ पु॰ बर्ह + अस्त्यर्थे इनि। मयूरे अमरः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्हिन् [barhin], m. [बर्ह अस्त्यर्थे इनि] A peacock; R.16.64; उत्कीर्णा इव वासयष्टिषु निशानिद्रालसा बर्हिणः V.3.2;4.1; प्रवृत्तनृत्यं कुलमद्य बर्हिणाम् Ṛs.2.6. -n. A kind of perfume.-Comp. -कुसुमम्, -पुष्पम् a kind of perfume. -ध्वजा an epithet of Durgā. -यानः, -वाहनः an epithet of Kārtikeya.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्हिन् m. a peacock MBh. Ka1v. etc.

बर्हिन् m. N. of a देव-गन्धर्वMBh.

बर्हिन् m. of a ऋषि(= बर्हिषद) ib.

बर्हिन् n. a kind of perfume L.

"https://sa.wiktionary.org/w/index.php?title=बर्हिन्&oldid=381213" इत्यस्माद् प्रतिप्राप्तम्