बर्हिष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्हिष्ठ नपुं।

ह्रीबेरम्

समानार्थक:बाल,ह्रीबेर,बर्हिष्ठ,उदीच्य,केशाम्बुनाम

2।4।122।1।3

बालं ह्रीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च। कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्हिष्ठ¦ त्रि॰ बर्हिषि कुशे तिष्ठति स्था--क

७ त॰ वा विसर्ग-लोपः षत्वम्। कुशस्थिते।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्हिष्ठ [barhiṣṭha], a. (superl. of बृहत्) Largest, strongest. -ष्ठम् A kind of fragrant grass.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्हिष्ठ mfn. (superl.) mightiest , strongest , highest Br.

बर्हिष्ठ n. Andropogon Muricatus Sus3r.

बर्हिष्ठ n. the resin of Pinus Longifolia L.

"https://sa.wiktionary.org/w/index.php?title=बर्हिष्ठ&oldid=381282" इत्यस्माद् प्रतिप्राप्तम्