बर्हिष्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्हिष्य¦ त्रि॰ बर्हिषि दत्तम् यत्। कुशे दत्ते पिण्डादौ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्हिष्य mfn. belonging to or fitted for sacrificial grass RV. Br.

बर्हिष्य n. (with कश्यपस्य)N. of a सामन्A1rshBr.

"https://sa.wiktionary.org/w/index.php?title=बर्हिष्य&oldid=381301" इत्यस्माद् प्रतिप्राप्तम्