बर्ह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्ह् [barh], I. 1 Ā. (बर्हते)

To speak.

To give.

To cover.

To hurt, kill, destroy.

To spread.

To be pre-eminent or excellent. -II. 1 U. (बर्हयति-ते) To hurt, injure.

To speak. -With नि to kill, destroy; निबर्हयन्तश्चांन्योन्यं ते राक्षसवनौकसः Rām.6.9.3; विलोकनेनैव तवामुना मुने कृतः कृतार्थो$स्मि निबर्हितांहसा Śi.1.29.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर्ह् or वर्ह्(See. बृह्, वृह्) cl.1 A1. बर्हते(only Dha1tup. xvi , 39 ) , to speak; to hurt; to give or cover( दानv.l. छादन); cl.10 P. xxxiii , 96 to speak; to shine.

"https://sa.wiktionary.org/w/index.php?title=बर्ह्&oldid=381318" इत्यस्माद् प्रतिप्राप्तम्