बलक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलक्ष¦ पु॰ बलं क्षायत्यस्मात् क्षै--क।

१ शुक्लवर्णे।

२ तद्वति त्रि॰। अमरः। अन्त्यस्थवादिरयमिति स्वामी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलक्ष¦ m. (-क्षः) White, (the colour, &c.) E. बल strength, and क्षै to waste, aff. क; this word is more properly written वलक्ष, q. v.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलक्ष [balakṣa], a. [बलं क्षायत्यस्मात् क्षै-क] White; द्विरददन्तबलक्षम- लक्ष्यत स्फुरितभृङ्गमृगच्छवि केतकम् Śi.6.34. -क्षः The white colour. -Comp. -गुः (for गो 'a ray') the moon; यथा- नत्यर्जुनाब्जन्मसदृक्षाङ्को बलक्षगुः Kāv.1.46 (given as an instance of the प्रसाद quality of the Gauḍīyas).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलक्ष mf( ई)n. (also written वलक्ष)white TS. etc. etc.

बलक्ष m. white (the colour) W.

बलक्ष m. (with पक्ष)the light half of a month L.

"https://sa.wiktionary.org/w/index.php?title=बलक्ष&oldid=381368" इत्यस्माद् प्रतिप्राप्तम्