बलद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलदः, पुं, (बलं ददातीति । बल + दा + कः ।) जीवकः । इति राजनिर्घण्टः । पौष्टिककर्म्माङ्ग- होमाग्निः । यथा । पौष्टिके बलदः स्मृतः । इति तिथ्यादितत्त्वम् ॥ (वृषभः । यथा, कथा- सरितसागरे । ३७ । १५३ । “अन्येद्युः प्रणयक्रीडाव्याजाच्च मम सूत्रकम् । गलेऽबध्नादहं दान्तस्तत्क्षणं बलदोऽभवम् ॥”) बलदातरि, त्रि ॥ (यथा, ऋग्वेदे । ३ । ५३ । १८ । “बलं तोकाय तनयाय जीवसे त्वं हि बलदा असि ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलद¦ पु॰ बलं ददाति दा--क।
“पौष्टिके बलदः स्मृतः”

१ पौष्टिककर्माङ्गे वह्निमेदे।

२ अश्वगन्धायां स्त्री। राजनि॰

३ वलदातरि त्रि॰।

४ जीवके पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलद¦ m. (-दः) An ox. E. बल, द who gives.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलद/ बल--द m. " strength-giving " , a partic. form of अग्निGr2ihya1s. MBh.

बलद/ बल--द m. an ox , bullock Katha1s. (643123 दी-भूतmfn. become an ox ib. )

बलद/ बल--द m. a partic. medicinal plant(= जीवक) L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BALADA : The first son of the Agni, Bhānu. It is this Agni which gives life and strength to all living beings. (Śloka 10, Chapter 221, Śānti Parva, M.B.).


_______________________________
*2nd word in left half of page 101 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=बलद&oldid=433569" इत्यस्माद् प्रतिप्राप्तम्