बलवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलवत्, व्य, (बलमस्यास्तीति । बल + मतुप् । मस्य वः ।) अतिशयम् । इत्यमरः । ३ । ४ । १ ॥ (यथा, शाकुन्तले प्रस्तावनायां सूत्रधारस्योक्तिः । “बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥”)

बलवान् [त्], त्रि, (बलमस्यास्तीति । बल + मतुप् । मस्य वः ।) बलविशिष्टः । तत्पर्य्यायः । मांसलः २ अंशलः ३ । इत्यमरः । २ । ६ । ४४ ॥ वीर्य्यवान् ४ बली ५ । इति शब्दरत्नावली ॥ (यथा, मनुः १ । ७६ । “आकाशात्तु विकुर्व्वाणात् सर्व्वगन्धवहः शुचिः । बलवान् जायते वायुः स वै स्पर्शगुणो मतः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलवत् पुं।

बलवान्

समानार्थक:बलवत्,मांसल,अंसल

2।6।44।1।4

अमांसो दुर्बलश्छातो बलवान्मांसलोंऽसलः। तुन्दिलस्तुन्दिभस्तुन्दी बृहत्कुक्षिः पिचण्डिलः॥

वैशिष्ट्यवत् : बलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

बलवत् अव्य।

अतिशयः

समानार्थक:अतिशय,भर,अतिवेल,भृश,अत्यर्थ,अतिमात्र,उद्गाढ,निर्भर,तीव्र,एकान्त,नितान्त,गाढ,बाढ,दृढ,बलवत्,सुष्ठु,किमुत,सु,अति,अतीव,निर्भर

3।4।2।2।1

द्राग्झटित्यञ्जसाह्नाय द्राङ्मङ्क्षु सपदि द्रुते। बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे॥

पदार्थ-विभागः : , गुणः, परिमाणः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलवत्¦ mfn. (-वान्-वती-वत्) Strong, stout, lusty, powerful. E. बल strength, and मतुप् poss. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलवत् [balavat], a.

Strong, powerful, mighty; विधिरहो बलवानिति मे मतिः Bh.2.91.

Stout, robust; बलवानपि निस्तेजाः कस्य नाभिभवास्पदम् H.2.132.

Dense, thick (as darkness, &c.)

Getting the upper hand, predominant, prevailing; बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति Ms. 2.215.

More important, of greater weight; लोकापवादो बलवान् मतो मे R.14.4.

Accompained by an army.-m.

N. of the 8th Muhūrta.

Phlegm; Gīrvāṇa.-ती Small cardamoms. -ind.

Strongly, powerfully, forcibly; पुनर्वशित्वाद्बलवन्निगृह्य Ku.3.69.

Very much, excessively, in a high degree; बलवत्तर्पितश्चाहं बलवान् भगवंस्त्वया Rām.2.92.5; बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः Ś.1.2; शीतार्तिं बलवदुपेयुषेव नीरैः Śi.8.62; Ś.5.31.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलवत्/ बल--वत् mfn. ( बल-)possessing power , powerful , mighty , strong , intense VS. etc.

बलवत्/ बल--वत् mfn. vehement (as love , desire etc. ) MBh.

बलवत्/ बल--वत् mfn. dense (as darkness) Mr2icch.

बलवत्/ बल--वत् mfn. preponderating , prevailing (also with abl. , " over ") VPra1t.

बलवत्/ बल--वत् mfn. accompanied by an army Inscr.

बलवत्/ बल--वत् ind. powerfully , strongly , vehemently , much , well S3Br. etc.

बलवत्/ बल--वत् m. N. of the 8th मुहूर्तVar.

"https://sa.wiktionary.org/w/index.php?title=बलवत्&oldid=381643" इत्यस्माद् प्रतिप्राप्तम्