बला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बला स्त्री।

बला

समानार्थक:बला,वाट्यालक

2।4।107।1।1

बला वाट्यालका घण्टारवा तु शणपुष्पिका। मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बला¦ स्त्री॰ बलं कार्य्यत्वेनास्त्यस्याः। (बालियडा)

१ क्षुपभेदे,अमरः।
“बलाचतुष्टयं शीतं मधुरं बलकान्तिकृत्। स्निग्धं ग्राहि समीरास्रपित्तास्रक्षतनाशनम्। बला-मूलत्वचश्चूर्णं पीतं सक्षीरशर्करम्। मूत्रातिसारंहरति दुष्टगेतन्न संशयः” भावप्र॰। विश्वामित्रेणरामाय दत्ते

२ अस्त्रविद्याभेदे अतिबलशब्दे दृश्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बला [balā], 1 N. of a powerful lore or incantation (taught by Viśvāmitra to Rāma and Lakṣmaṇa); तौ बलाति- बलयोः प्रभावतः R.11.9. (For some description see the quotation under अतिबला).

N. of medicinal herbs नागबेल and जयन्ती.

The earth; Gīrvāṇa. -Comp. -पञ्चकम् A pentad of the five medicinal herbs; बला, महाबला, नागबला, अतिबला and राजबला. The Bhāvaprakāsacute;a however, mentions बलाचतुष्टय; बलाचतुष्टयं शीतं मधुरं बलकान्ति- कृत् । स्निग्ध्नं ग्राहि समीरास्रपित्तास्रक्षतनाशनम् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बला f. Sida Cordifolia Sus3r. ( du. the plants बलाand अति-बलाib. )

बला f. N. of a partic. charm R. Ragh. (See. अति-ब्)

बला f. the youngest sister in a drama L.

बला f. N. of a daughter of दक्षR.

बला f. of a daughter of रौद्राश्वHariv.

बला f. of a female divinity who executes the orders of the 17th अर्हत्of the present अवसर्पिणीL.

बला f. of a peasant girl Lalit.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the ten wives of Atri. Br. III. 8. ७५.
(II)--a mind-born mother. M. १७९. १२.
(III)--a medicinal plant; फलकम्:F1:  M. २१८. २३.फलकम्:/F used in the first bathing of the deity. फलकम्:F2:  Ib. २६७. १४.फलकम्:/F
"https://sa.wiktionary.org/w/index.php?title=बला&oldid=433587" इत्यस्माद् प्रतिप्राप्तम्