बलाका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलाका स्त्री।

बकभेदः

समानार्थक:बलाका,बिसकण्ठिका

2।5।25।1।4

शरारिराटिराडिश्च बलाका बिसकण्ठिका। हंसस्य योषिद्वरटा सारसस्य तु लक्ष्मणा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलाका¦ स्त्री॰ बल--संवरणे आक।

१ वकपङ्क्तौ

२ वके विष-कण्ठिकायां

३ वकभेदे

४ कामुक्यां च शाश्वतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलाका¦ f. (-का) A sort of crane. E. बल strength, अक् to go, aff. अच्; it is preferably written वलाका।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलाका f. See. below.

बलाका f. a crane (more usual than कm. See. ) VS. etc.

बलाका f. a mistress , loved woman L. ( Megh. 9? )

बलाका f. N. of a woman g. बह्व्-आदि.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Balākā  : f.: Name of a tīrtha.

Mentioned in the Tīrthavaṁśa proclaimed by Aṅgiras; one who bathes there (kṛtodakaḥ) becomes famous among gods and shines with his fame (deveṣu kīrtiṁ labhate yaśasā ca virājate) 13. 26. 18.


_______________________________
*2nd word in right half of page p393_mci (+offset) in original book.

previous page p392_mci .......... next page p394_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Balākā  : f.: Name of a tīrtha.

Mentioned in the Tīrthavaṁśa proclaimed by Aṅgiras; one who bathes there (kṛtodakaḥ) becomes famous among gods and shines with his fame (deveṣu kīrtiṁ labhate yaśasā ca virājate) 13. 26. 18.


_______________________________
*2nd word in right half of page p393_mci (+offset) in original book.

previous page p392_mci .......... next page p394_mci

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Balākā, ‘crane,’ is mentioned in the list of victims at the Aśvamedha (‘horse sacrifice’) in the Yajurveda Saṃhitās.[१]

  1. Taittirīya Saṃhitā, v. 5, 16, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 3, 14;
    Vājasaneyi Saṃhitā, xxiv. 22, 23. Cf. Zimmer, Altindisches Leben, 92.
"https://sa.wiktionary.org/w/index.php?title=बलाका&oldid=474058" इत्यस्माद् प्रतिप्राप्तम्