बलात्कार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलात्कारः, पुं, (बलात्करणम् । बलात् + कृ + भावे घञ् ।) हठात्करणम् । तत्पर्य्यायः । प्रसभम् २ हठः ३ । इत्यमरः । २ । ८ । १०८ ॥ हठात्कारः ४ प्रसभः ५ । इति शब्दरत्नावली ॥ “मत्ताभियुक्तस्त्रीबालबलात्कारकृतञ्च यत् । तदप्रमाणं लिखितं भयोपधिकृतन्तथा ॥” इति ऋणादाने मिताक्षराधृतनारदवचनम् ॥ (यथा, रघुः । १० । ४७ । “शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलात्कार पुं।

बलात्कारः

समानार्थक:प्रसभ,बलात्कार,हठ,प्रसह्य

2।8।108।2।2

विस्फारो धनुषः स्वानः पताहाडम्बरो समौ। प्रसभं तु बलात्कारो हठोऽथ स्खलितं छलम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलात्कार¦ पु॰ बलात् + कृ--घञ्। बलपूर्वककरणे, हडात्करणे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलात्कार¦ m. (-रः)
1. Violence, oppression, exaction.
2. (In law.) The de- tention of the person of a debtor by his creditor, and the violent measures taken by the latter, (flogging, &c.) to recover his debt. E. बल strength, अत् to go, aff. क्विप्, बलात्, and कार making, doing.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलात्कारः [balātkārḥ], 1 Using violence, employing force.

Outrage, violence, force, oppression, exaction; शाप- यन्त्रितपौलस्त्यबलात्कारकचग्रहैः (अदूषितान्) R.1.47; बलात्कारेण निर्वर्त्य &c.

Injustice.

(In law) Detention of the person of a debtor by the creditor and the employment of forcible means to recover the debt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलात्कार/ बलात्--कार m. employment of force , violence , oppression , injustice (ibc. ; 643266 अम्ind. and 643266.1 रेणind. = forcibly , violently) Ka1v. Katha1s.

बलात्कार/ बलात्--कार m. (in law) the detention of the person of a debtor by his creditor to recover his debt W.

बलात्कार/ बलात्-कार etc. See. col. 2.

"https://sa.wiktionary.org/w/index.php?title=बलात्कार&oldid=381876" इत्यस्माद् प्रतिप्राप्तम्