बलास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलास¦ पु॰ बलमस्यति क्षिपति अस॰ अण् उप॰ सम॰। कफ-धातौ हेमच॰
“गौरवं कफसंस्रावोऽरुचिस्तम्भोऽग्नि-मार्दवम्। माधुर्य्यमपि चास्यस्य बलासावतते हृदि” सुश्रु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलास¦ m. (-सः) The phlegmatic humour. E. बल life or strength, अस् to pervade, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलासः [balāsḥ], 1 A kind of disease.

Consumption, phthisis.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलास m. (also written बलाश)a partic. disease , consumption or phthisis VS. AV.

बलास m. the phlegmatic humour Sus3r.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Balāsa is the name of a disease mentioned several times in the Atharvaveda[१] and occasionally later.[२] Mahīdhara[३] and Sāyaṇa[४] interpret the term as ‘consumption.’ Zimmer[५] supports this view on the ground that it is mentioned[६] as a kind of Yakṣma, makes the bones and joints fall apart (asthi-sraṃsa, paruḥ-sraṃsa),[७] and is caused by love, aversion, and the heart,[८] characteristics which agree with the statements of the later Hindu medicine.[९] It is in keeping with a demon of the character of consumption that Balāsa should appear as an accompaniment of Takman.[१०] Grohmann,[११] however, thought that a ‘sore’ or ‘swelling’ (in the case of fever caused by dropsy) was meant. Bloomfield[१२] considers that the question is still open. Ludwig[१३] renders the word by ‘dropsy.’

As remedies against the disease the salve (Āñjasa) from Trikakud[१४] and the Jaṅgiḍa[१५] plant are mentioned.

  1. iv. 9, 8;
    v. 22, 11;
    vi. 14;
    1;
    127, 1;
    ix. 8, 8;
    xix. 34, 10.
  2. Vājasaneyi Saṃhitā, xii. 97.
  3. On Vājasaneyi Saṃhitā, loc. cit.
  4. On Av. xix. 34, 10.
  5. Altindisches Leben, 385-387.
  6. Av. ix. 8, 10.
  7. Av. vi. 14, 1.
  8. ix. 8, 8.
  9. Wise, Hindu System of Medicine, 321, 322.
  10. Av. iv. 9, 8;
    xix. 34, 10.
  11. Indische Studien, 9, 396 et seq.
  12. Hymns of the Atharvaveda, 450.
  13. Translation of the Rigveda, 3, 510.
  14. Av. iv. 9, 8.
  15. Av. xix. 34, 10.
"https://sa.wiktionary.org/w/index.php?title=बलास&oldid=474060" इत्यस्माद् प्रतिप्राप्तम्