बलिदान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलिदानम्, क्ली (बलेः पूजोपकरणस्य देवतो- द्देशेन संकल्पितच्छागादेर्वा दानम् ।) श्रीकृष्ण- पार्षदेभ्यस्तन्निवेदितनैवेद्यांशदानम् । यथा, -- अथ बलिदानम् । “ततो यवनिकां विद्वानपसार्य्य यथाविधि । विश्वक्सेनाय भगवन्नैवेद्यांशं निवेदयेत् ॥ यथा च पञ्चरात्रे श्रीनारदवचनम् । मावक्ष्यति क्रतोश्चोपकरिष्यतीत्यन्तेन तदपि सांख्यनये । मीमांसकमते तु विरोध एव तथाहि गुरुनये न खलु सर्व्वभूतहिंसाभाव- विषयकं कार्य्यं इति निषेधविध्यर्थस्य वाधं विना अग्निषोमीयपश्वालम्भनविषयकं कार्य्यमिति भावविध्यर्थ उपपद्यते । भट्टनये तु अङ्गे यथा तथास्तु । न च मुख्यपशुयागे पुरुषार्थकपशु- हिंसनस्यार्थसाधनत्वं अनर्थसाघनत्वञ्चोपपद्यते विरोधात् । वस्तुतस्तु अङ्गेऽपि विरोधोऽस्त्येव कुतो विधेरेष स्वभावो यः स्वविषयस्य साक्षात् परम्परया वा पुरुषार्थसाधनत्वमवगमयति अन्यथाङ्गानां प्रधानोपकारकत्वमपि नाङ्गी- क्रियेत । अर्थसाधनत्वं बलवदनिष्टाननुबन्धीष्ट- साधनत्वं अनर्थसाधनत्वं बलवदनिष्टसाधनत्वं न चानयोरेकत्र समावेश इति । अतएवोक्तं ‘तस्माद्यज्ञे वधोऽवधः’ इति । नन्वेवं ‘श्येनेना- भिचरन् यजेत’ इत्यत्र श्येनस्य शत्रुवधरूपेष्ट- साधनत्वमवगतं ‘अभिचारो मूलकर्म्म च ।’ ११ । ६३ । इति मनुना उपपातकगणमध्ये पाठात् अनिष्टसाधनत्वमवगतम् । तदेतत्कथमुपपद्य- तामिति चेन्मैवं ‘आततायिनमायान्तं हन्या- देवाविचारयन् ।’ ८ । ३५० । इत्येकवाक्यतया आततायिस्थले इष्टसाधनत्वं अनाततायिस्थले तूपपातकत्वेन बलवदनिष्टसाधनत्वमित्यविरोध एव ॥” इति तिथितत्त्वम् ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलिदान¦ n. (-नं)
1. Offering victims in sacrifice.
2. Giving food to all be- ings. E. बलि, and दान giving.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलिदान/ बलि--दान n. the presentation of an offering to a deity (consisting of rice , milk , fruits etc. when presented to विष्णु, or of living victims when offered to शिवor दुर्गा) Pur.

बलिदान/ बलि--दान n. presentation of grain etc. to all creatures Cat.

"https://sa.wiktionary.org/w/index.php?title=बलिदान&oldid=382151" इत्यस्माद् प्रतिप्राप्तम्