बलिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलिन्¦ त्रि॰ बलमस्त्यस्य इनि।

१ बलवति।

२ उष्ट्रे,

३ महिषे,

४ वृषे,

५ शूकरे,

६ कुन्दवृक्षे,

७ कफे पु॰ जटा॰

८ माषेपु॰ हेम॰।

९ बलेरामे शधदर॰ (वेलियाडा)

१० क्षुपेस्त्री ङीप् शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलिन्¦ mfn. (-ली-लिनी-लि) Strong, stout, robust. m. (-ली)
1. A camel.
2. A buffalo.
3. A bull.
4. A hog.
5. Phlegm.
6. A name of BALA- RA4MA.
7. A sort of pulse, (Phaseolus radiatus.)
8. A sort of jas- mine, (J. Pubescens.) f. (-नी) Sida cordifolia. E. बल strength, इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलिन् [balin], a. [बलमस्त्यस्य इनि]

Strong, powerful, mighty कुलध्वजस्तानि चलध्वजानि निवेशयामास बली बलानि R.16.37 Ms.7.174.

Stout, robust. -m

A buffalo.

A hog.

A camel.

A bull.

A soldier.

A kind of jasmine.

The phlegmatic humour.

An epithet of Balarāma.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलिन् mfn. powerful , strong , mighty , stout , robust RV. etc.

बलिन् m. a soldier Inscr. (See. बलस्थ)

बलिन् m. N. of वत्स-प्रीMa1rkP.

बलिन् m. (only L) a hog bull , buffalo , camel , kind of sheep , serpent , Phaseolus Radiatus , a sort of jasmine , the phlegmatic humour , N. of a बल-राम

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of कृतवर्मन्, married चारुमती, a daughter of कृष्ण. भा. X. ६१. २४.

"https://sa.wiktionary.org/w/index.php?title=बलिन्&oldid=433601" इत्यस्माद् प्रतिप्राप्तम्