बलिपुष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलिपुष्ट पुं।

काकः

समानार्थक:काक,करट,अरिष्ट,बलिपुष्ट,सकृत्प्रज,ध्वाङ्क्ष,आत्मघोष,परभृत्,बलिभुज्,वायस,चिरञ्जीविन्,एकदृष्टि,मौकलि,द्रोण,बल

2।5।20।1।4

काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः। ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि॥ स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलिः।

 : काकभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलिपुष्ट¦ पु॰ बलिना वैश्वदेववंलिद्रव्येण पुष्टं पुष--क्त

३ त॰। काके अमरः स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलिपुष्ट¦ m. (-ष्टः) A crow. E. बलि fragments of food, and पुष्ट nourished.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलिपुष्ट/ बलि--पुष्ट m. " nourished by food-offerings " , a crow S3is3.

"https://sa.wiktionary.org/w/index.php?title=बलिपुष्ट&oldid=382207" इत्यस्माद् प्रतिप्राप्तम्