बलिष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलिष्ठ¦ त्रि॰ अतिशवेन बली बलिन् + इष्ठन्।

१ अत्यन्तबल बति।

२ उष्ट्रे पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलिष्ठ¦ mfn. (-ष्ठः-ष्ठा-ष्ठं) Very strong, more or most powerful. E. बल, and इष्ठन् super. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलिष्ठ [baliṣṭha], a. Most powerful, strongest, very powerful (superl. of बलवत् or बलिन् q. v.). -ष्ठः A camel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलिष्ठ mfn. (superl. fr. बलिन्)most powerful , very. strong or mighty S3Br. etc.

बलिष्ठ mfn. stronger or mightier than( abl. ) Ragh.

बलिष्ठ m. a camel L.

बलिष्ठ बलियस्See. p. 723 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=बलिष्ठ&oldid=382332" इत्यस्माद् प्रतिप्राप्तम्