बलीवर्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलीवर्द पुं।

वृषभः

समानार्थक:उक्षन्,भद्र,बलीवर्द,ऋषभ,वृषभ,वृष,अनडुह्,सौरभेय,गो

2।9।59।2।3

त्रिष्वाशितङ्गवीनं तद्गावो यत्राशिताः पुरा। उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः॥

अवयव : वृषभस्कन्धदेशः

पत्नी : गौः

जन्य : सद्योजातवृषभवत्सः,वृषभवत्सः

 : महावृषभः, वृद्धवृषभः, आरब्धयौवनवृषभः, वृषभवत्सः, तारुण्यप्राप्तवृषभः, साण्डवृषभः, नासारज्जुयुक्तवृषभः, दमनार्थं_कण्ठारोपितकाष्ठवाहः, युगवाह्यवृषभः, युगेयुगवाह्यवृषभः, शकटवाह्यवृषभः, धुरन्धरवृषभः, एकामेव_धुरन्धरः, धुरीणश्रेष्ठः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

"https://sa.wiktionary.org/w/index.php?title=बलीवर्द&oldid=189590" इत्यस्माद् प्रतिप्राप्तम्