बह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब(व)ह¦ वृद्धौ भ्वा॰ आत्म॰ अक॰ सेट् इदित्। बं(व)हतेअबं(वं)हिष्ट। बवंहे महिसाहर्य्यादयमोश्छादिरितिपाणिनीयाः। दन्तोष्ट्यादिरिति बोपदेवः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बह (इ) बहि¦ r. 1st cl. (बंहते) To grow or increase; also बहि, but upon inferior authority.

"https://sa.wiktionary.org/w/index.php?title=बह&oldid=382778" इत्यस्माद् प्रतिप्राप्तम्