बहल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहल¦ त्रि॰ बहि--कलच् नलोपश्च

१ प्रचुरे

२ बहुशब्दार्थे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहल¦ f. (-ला)
1. Much.
2. Dense.
3. Hard. m. (-कः) A kind of sugarcane.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहल [bahala], a. [बंह्-कलच् नलोपश्च]

Very much, copious, abundant, plentiful, manifold, great, strong; असावस्याः स्पर्शो वपुषि बहलश्चन्दनरसः U.1.38;3.23; Śi.9.8; Bv. 4.27; प्रहारैरुद्गच्छद्दहनबहलोद्गारगुरुभिः Bh.1.36.

Thick, dense.

Shaggy (as a tail); बहलोत्तुङ्गलाङ्गूल Māl.3.

Hard, firm, compact.

Harsh (as a sound).-लः A kind of sugar-cane. -ला Large cardamoms.-Comp. -गन्धः a kind of sandal. -त्वचः the white flowering lodhra. -वर्त्मन् m., n. a disease of the eyes (as swollen eyelid).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहल mfn. thick , dense , compact , firm , solid Ka1v. Ra1jat. Sus3r.

बहल mfn. bushy , shaggy (as a tail) Ml.

बहल mfn. wide , extensive Sus3r.

बहल mfn. deep , intense (as a colour) S3is3.

बहल mfn. harsh (as a tone) Prab.

बहल mfn. manifold , copious , abundant( ibc. = in a high degree ; ifc. = filled with , chiefly consisting of). Ka1v. (often v.l. बहुल)

बहल m. a kind of sugar-cane L.

बहल m. Anethum Sowa L.

"https://sa.wiktionary.org/w/index.php?title=बहल&oldid=382790" इत्यस्माद् प्रतिप्राप्तम्