बहिर्धा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहिर्धा/ बहिर्--धा ind. out , outward , outside of or away from( abl. ) VS. Br. ChUp. Page727,1

"https://sa.wiktionary.org/w/index.php?title=बहिर्धा&oldid=383013" इत्यस्माद् प्रतिप्राप्तम्