बहिर्मुख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहिर्मुख/ बहिर्--मुख mf( ई)n. coming out of the mouth ( opp. to अन्तर्म्) L.

बहिर्मुख/ बहिर्--मुख mf( ई)n. ( ifc. )one who turn his face away , indifferent to( खी-भू, to turn away from) S3am2k. (also with loc. DivyA7v. )

बहिर्मुख/ बहिर्--मुख mf( ई)n. one who has his mind directed to external things S3am2k.

बहिर्मुख/ बहिर्--मुख m. a deity (prob. w.r. for बर्हिर्-म्),L

"https://sa.wiktionary.org/w/index.php?title=बहिर्मुख&oldid=383077" इत्यस्माद् प्रतिप्राप्तम्