बहिष्कार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहिष्कारः [bahiṣkārḥ], 1 Expulsion, exclusion.

Excommunication.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहिष्कार/ बहिष्--कार m. expulsion , removal L.

"https://sa.wiktionary.org/w/index.php?title=बहिष्कार&oldid=503089" इत्यस्माद् प्रतिप्राप्तम्