बहिष्कृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहिष्कृत [bahiṣkṛta], p. p.

Turned out, expelled.

Restraining or free from.

Become apparent, manifest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहिष्कृत/ बहिष्--कृत mfn. turned out , expelled or excluded from , rejected or abandoned by( abl. or comp. ) Mn. MBh. etc.

बहिष्कृत/ बहिष्--कृत mfn. shut off by = dwelling beyond( instr. ) MBh.

बहिष्कृत/ बहिष्--कृत mfn. restraining or free from , deprived or destitute of( comp. ) MBh. Katha1s. Ra1jat.

बहिष्कृत/ बहिष्--कृत mfn. become apparent , embodied , manifest Katha1s.

"https://sa.wiktionary.org/w/index.php?title=बहिष्कृत&oldid=383217" इत्यस्माद् प्रतिप्राप्तम्