बहिस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहिस् अव्य।

बहिः

समानार्थक:अन्तर,बहिस्

3।4।17।2।2

अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः। सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहिस्¦ Ind. Out of doors.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहिस् [bahis], ind.

Out of, outside (with abl.); निवस- न्नावसथे पुराद्बहिः R.8.14;11.29.

On the outside, out of doors (opp. अन्तः); बहिर्गच्छ

Externally, outwardly; अन्तर्बहिः पुरत एव विवर्तमानाम् Māl.1.4,14; H. 1.94

Apart, separately.

Beside, except. -Comp. -अङ्ग a. outer, external.

(गम्) an external part.

an outer limb.

property.

a stranger.

the preliminary part of a religious ceremony.

What is remotely related or connected; अन्तरङ्गबहिरङ्गयोरन्तरङ्गं बलीयः ŚB. on MS.12.2.29. -अर्थः an external object.-इन्द्रियम् an external organ or sense, an organ of action. -उपाधिः an external condition or circumstance; न खलु बहिरुपाधीन् प्रीतयः संश्रयन्ते Māl.1.24. -कुटीचरः a crab. -गीतम् a song accompanied by a stringed instrument. -गेहम् ind. out of doors, abroad. -चर a. outer, external, outward; बहिश्चराः प्राणाः Dk. (-रः) a crab. -तपस् n. outward penance. -दृश् a. superficial (in judgment).

देशः a foreign country.

the outskirts of a village.

a place without a town or village. -द्वारम् an outer door. ˚प्रकोष्ठकम् a portico.-निःसारणम् expulsion. -पवमानम् a Sāma in the Somayāga; ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः संरब्धाः Ch. Up.1.12.4. -प्रज्ञ a. One whose knowledge is directed towards external objects; बहिष्प्रज्ञो विभुर्विश्वो ह्यन्तः प्रज्ञस्तु तैजसः Āgama.1.

प्राणः the external or outer breath or life; (hence) anything as dear as life.

money; Bhāg.5.14.5. -भव a. external.-भवनम् emanation. -भूत a.

expelled.

expired (time &c.).

inattentive, careless. -मनस् a. being outside the mind; external. -मनस्क a. out of mind.-मुख a.

turning one's face away from.

averse from, indifferent to.

greatly devoted to external things.

coming out of the mouth. (-खः) a god or deity. -यात्रा, -यानम् excursion, expedition abroad.-यूति a. placed or fastened outside.

योगः external meditation. -लम्ब a. obtuse-angled. (-म्बः) an obtuseangled triangle. -लापिका a kind of enigma. -वर्तिन् a. being on the outside. -वासस् n. an outer or upper garment. -विकारः syphilis. -a. ind. free from change; बहिर्विकारं प्रकृतेः पृथग् विदुः Śi.1.33. -वृत्तिः f. an external aspect or appearance; अन्तर्विषमया ह्येता बहिर्वृत्त्या मनोरमाः । गुञ्जाफलसमाकाराः स्वभावादेव योषितः ॥ Pt.4.87. -व्यसनम् licentiousness, immorality, evil or lewd practices-व्यसनिन् a. dissolute, lewd. -संस्थ a. lying or situated outside (the town). -स्थ, -स्थित a. external, outer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहिस् ind. (the final स्is changed before क्and प्into ष्; See. Pa1n2. 8-3 , 41 )out , forth , outwards , outside (a house , village , city , kingdom etc. ; also with abl. or ifc. = out of , apart from , except , beside) Br. etc. etc. (with कृ, to place outside , expel , banish , exclude ; with भू, to come forth ; with गम्, or या, to go out etc. ; See. comp. )

"https://sa.wiktionary.org/w/index.php?title=बहिस्&oldid=383305" इत्यस्माद् प्रतिप्राप्तम्