बहु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहु, त्रि, (बंहते इति । बहि वृद्धौ + “लङ्घिबंह्योर्न लोपश्च ।” उणा० १ । ३० । इति कुर्नलोपश्च ।) त्र्यादिसंख्या ॥ अनेकम् । विपुलः । इति मेदिनी । हे, ६ ॥ तत्पर्य्यायः । प्रभूतम् २ प्रचुरम् ३ प्राज्यम् ४ अदभ्रम् ५ बहुलम् ६ पुरुहम् ७ पुरु ८ भूयिष्ठम् ९ स्फिरम् १० भूयः ११ भूरि १२ । इत्यमरः । ३ । १ । ६३ ॥ तद्- वैदिकपर्य्यायः । उरु १ तुवि २ पुरु ३ भूरि ४ शश्वत् ५ विश्वम् ६ परिणसा ७ व्यानसिः ८ शतम् ९ सहस्रम् १० सलिलम् ११ कुवित् १२ । इति द्वादश बहुनामानि । इति वेदनिघण्टौ । ३ । १ ॥ (यथा, मनुः । ७ । ८६ । “अल्पं वा बहु वा प्रेत्य दानस्यावाप्यते फलम् ॥” तथा, तत्रैव । ८ । ७७ । “एकोऽलुब्धस्तु साक्षी स्याद्वह्व्यः शुच्योऽपि न स्त्रियः ॥” बहुमतम् । बहुमानम् । यथा, रघुः । १२ । ८९ । “रामस्तुलितकैलासमरातिं बह्वमन्यत ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहु वि।

बहुलम्

समानार्थक:प्रभूत,प्रचुर,प्राज्य,अदभ्र,बहुल,बहु,पुरुहू,पुरु,भूयिष्ठ,स्फिर,भूयस्,भूरि

3।1।63।1।6

प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु। पुरुहूः पुरु भूयिष्ठं स्फारं भूयश च भूरि च॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब(व)हु¦ त्रि॰ बं(व)हि--कु नलोपः।

१ त्रिप्रभृत्यनेकसङ्ख्यान्विते,

२ विपुले च। ब(व)ह्रादि॰ स्त्रियां वा ङीप्। बहुत्वं च त्रित्वपर्य्यवसयि कपिञ्जलन्थायात् अपेक्षाबुद्धिवि-शेषजन्यत्वं तच्च पर्य्याप्त्या सर्वत्र वर्त्तते समवायेन प्रत्येकंवृत्तिमन्। अस्य संख्यावत् कार्य्यम् तेन बहुशः बहुत्रबहुतिथ इत्यादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहु¦ mfn. (-हुः-हुः-ह्वी-हु)
1. Much, many.
2. Large, great. E. बहि to in- crease, Una4di aff. कु; it is less correctly derived from वह् to obtain and written वहु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहु [bahu], a. (हु or ही f.; compar. भूयस्; super. भूयिष्ठ)

Much, plentiful, abundant, great; तस्मिन् बहु एतदपि Ś.4. 'even this was much for him' (was too much to be expected of him); बहु प्रष्टव्यमत्र Mu.3; अल्पस्य हेतोर्बहु हातुमिच्छन् R.2.47.

Many, numerous; as in बह्वक्षर, बहुप्रकार.

Frequented, repeated.

Large, great.

Abounding or rich in (as first member of comp.); बहुकण्टको देशः &c. ind.

Much, abundantly, very much, exceedingly, greatly, in a high degree.

Somewhat, nearly, almost; as in बहुतृण. (किं बहुन 'why say much', 'in short'; बहु मन् to think or esteem highly, rate high, prize, value; त्वत्संभावितमात्मानं बहु मन्यामहे वयम् Ku.6.2; ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव Ś.4.7;7. 1; R.12.89; येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् Bg.2. 35; Bk.3.53;5.84;8.12.) -Comp. -अक्षर a. having many syllables, polysyllabic (as a word). -अच्, -अच्क a. having many vowels, polysyllabic. -अनर्थa. fraught with many evils. -अप्, -अप a. watery.-अपत्य a.

having a numerous progeny.

(in astrol.) promising a numerous progeny.

(त्यः) a hog.

a mouse, rat. (-त्या) a cow that has often calved. -अपाय a. exposed to many risks; स्वगृहो- द्यानगते$पि स्निग्धैः पापं विशङ्क्यते मोहात् । किमु दुष्टबह्वपायप्रतिभय- कान्तारमध्यस्थे ॥ Pt.2.166. -अर्थ a.

having many senses.

having many objects.

important. -आशिन्a. voracious, gluttonous, बह्वाशी स्वल्पसन्तुष्टः सुनिद्रो लघुचेतनः । प्रभुभक्तश्च शूरश्च ज्ञातव्याः षट् शुनो गुणाः ॥ Chāṇakya. -m. N. of a son of Dhṛitarāṣṭra. -उदकः a kind of mendicant who lives in a strange town and maintains himself with alms got by begging from door to door; cf. कुटीचक.-उपयुक्त a. made to serve a manifold purpose; बहूप- युक्ता च बुद्धिः Dk.2.4. -उपाय a. effective. -ऋच् a. having many verses. (-f.) a term applied to the Ṛigveda.-ऋच a. having many verses. (-चः) one conversant with the Ṛigveda. (-ची) The wife of one who studies the Ṛigveda. Hence ˚ब्राह्मणम् means the Aitareya Brāhmaṇa which belongs to the Ṛigveda; बह्वृचब्राह्मणे श्रूयते ŚB. on MS.6.3.1. -एनस् a. very sinful. -कर a.

doing much, busy, industrious.

useful in many ways.

(रः) a sweeper, cleaner.

a camel.

the sun; बहुकरकृतात् प्रातःसंमार्जनात् N.19.13. (-री) a broom.-कारम् abundance; बहुकारं च सस्यानाम् Mb.12.193.21.-कालम् ind. for a long time. -कालीन a. of a long standing, old, ancient. -कूर्चः a kind of cocoa-nut tree. -क्रमः a Krama of more than three words; cf. क्रम. -क्षम a. patient; अतो$त्र किंचिद्भवतीं बहुक्षमां द्विजाति- भावादुपपन्नचापलः Ku.5.4.

(मः) a Buddha.

a Jaina deified saint. -क्षारम् Soap; Nigh. Ratn. (-रः) a kind of alkali. -क्षीरा a cow giving much milk. -गन्ध a. strong-scented. (-न्धम्) cinnamon.-गन्धदा musk.

गन्धा the Yūthikā creeper.

a bud of the Champaka tree. -गुण a. having many threads or qualities. -गुरुः One who has read much but superficially; sciolist. -गोत्रज a. having many blood relations. -ग्रन्थिः Tamarix Indica (Mar. वेळु ?).-च्छल a. deceitful. -छिन्ना a species of Cocculus (Mar. गुळवेल). -जनः a great multitude of people. ˚हितम् the common weal. -जल्प a. garrulous, talkative, loquacious.-ज्ञ a. knowing much, well informed, possessed of great knowledge. -तन्त्रीक a. many-stringed (as a musical instrument). -तृणम् anything much like grass; (hence) what is unimportant or contemptible; निदर्शनम- साराणां लघुर्बहुतृणं नरः Śi.2.5; N.22.137.

abounding in grass. -त्वक्कः, -त्वच् m. a kind of birch tree. -दa. liberal, generous. -दक्षिण a.

attended with many gifts or donations.

liberal, munificent. -दर्शक, -दर्शिन् a. prudent, circumspect; कृत्येषु वाली मेधावी राजानो बहुदर्शिनः Rām.4.2.23. -दायिन् a. liberal, munificent, a liberal donor; Ch. Up. -दुग्ध a. yielding much milk. (-ग्धः) wheat. (-ग्धा) a cow yielding much milk. -दृश्वन् a. greatly experienced, a great observer.-दृष्ट a. very experienced. -दोष a.

having many faults or defects, very wicked or sinful.

full of crimes of dangers; बहुदोषा हि शर्वरी Mk.1.58. -दोहना yielding much milk. -धन a. very rich, wealthy.

धारम् the thunderbolt of Indra.

a diamond.-धेनुकम् a great number of milch-cows. -नाडिकः the body.

नाडीकः day.

pillar; L. D. B. -नादः a conch-shell. -पत्नीकता polygamy. -पत्रः an onion. (-त्रम्) talc. (-त्री) the holy basil. -पद्, -पाद्, -पाद m. the fig-tree.

पुष्पः the coral tree.

the Nimba tree. -पर्वन् m. (see -ग्रन्थिः). -प्रकार a. of many kinds, various, manifold. (-रम्) ind. in many ways, manifoldly. -प्रकृति a. consisting of many primary parts or verbal elements (as a compound).-प्रज a. having many children, prolific.

(जः) a hog.

the munja grass. -प्रज्ञ a. very wise. -प्रतिज्ञ a.

comprising many statements or assertions, complicated.

(in law) involving many counts, as a plaint; बहुप्रतिज्ञं यत् कार्यं व्यवहारेषु निश्चितम् । कामं तदपि गृह्णीयाद् राजा तत्त्वबुभुत्सया Mitā. -प्रत्यर्थिक a. having many opponents. -प्रत्यवाय a. connected with many difficulties. -प्रद a. exceedingly liberal, a munificent donor.-प्रपञ्च a. very diffuse or prolix. -प्रसूः the mother of many children. -प्रेयसी a. having many loved ones.-फल a. rich in fruits. (-लः) the Kadamba tree. (-ली) the opposite-leaved fig-tree. -बलः a lion. -बीजम् the fruit of Anona Reticulata (Mar. सीताफल). (-जा) a kind of Musa (Mar. रानकेळ). -बोलक a. a great talker; Buddh. -भाग्य a. very lucky or fortunate.-भाषिन् a. garrulous, talkative. -भाष्यम् talkativeness, garrulity; उत्थानेन जयेत्तन्द्री वितर्कं निश्चयाज्जयेत् । मौनेन बहुभाष्यं च शौर्येण च भयं त्यजेत् ॥ Mb.12.274.11. -भुजा an epithet of Durgā. -भूमिक a. having many floors or stories.-भोग्या a prostitute. -भोजिन् a. voracious. -मञ्जरी the holy basil. -मत a.

highly esteemed or prized, valued, respected; येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् Bg.2.35.

having many different opinions. -मतिः f. great value or estimation; कान्तानां बहुमतिमाययुः पयोदाः Ki.7. 15. -मध्यग a. belonging to many; न निर्हारं स्त्रियः कुर्युः कुटुम्बाद्बहुमध्यगात् Ms.9.199. -मलम् lead. -मानः great respect or regard, high esteem; पुरुषबहुमानो विगलितः Bh.3.9; वर्तमानकवेः कालिदासस्य क्रियायां कथं परिषदो बहुमानः M.1; V.1.2; Ku.5.31. (-नम्) a gift given by a superior to an inferior. -मान्य a. respectable, esteemable; Kull. on Ms.2.117. -माय a. artful, deceitful. treacherous; परदेशभयाद्भीता बहुमाया नपुंसकाः । स्वदेशे निधनं यान्ति Pt.1.321. -मार्गः a place where many roads meet.

मार्गगा N. of the river Ganges; तद्युक्तं बहुमार्गगां मम पुरो निर्लज्ज वोढुस्तव Ratn.1.3.

a wanton or unchaste woman. -मार्गी a place where several roads meet.-मुख a.

much, excessive; अस्या भर्तुर्बहुमुखमनुरागम् Ś.6.

Speaking variously. -मूत्र a. suffering from diabetes.-मूर्ति a. multiform, variously shaped. (-र्तिः f.) the wild cotton-shrub. -मूर्धन् m. an epithet of Viṣṇu. -मूला Asparagus Racemosus (शतावरी). -मूल्य a. costly, high-priced. (-ल्यम्) a large sum of money, heavy or costly price. -मृग a. abounding in deer. -रजस् a. very dusty. -रत्न a. rich in jewels. -रस a. juicy, succulent. (-सः) sugar-cane. -राशि a. (in arith.) consisting of many terms. (-शिः) m. a series of many terms. -रूप a.

many-formed, multiform, manifold.

variegated, spotted, chequered; वैश्वदेवं बहुरूपं हि राजन् Mb.14.1.3.

(पः) a lizard, chameleon.

hair.

the sun.

N. of Śiva.

of Viṣṇu.

of Brahmā.

of the god of love. -रूपक a. multiform, manifold.-रेतस् m. an epithet of Brahmā. -रोमन् a. hairy. shaggy. (-m.) a sheep. -लवणम् a soil impregnated with salt. -वचनम् the plural number (in gram.); द्व्यैकयोर्द्विवचनैकवचने, बहुषु बहुवचनम्. -वर्ण a. many-coloured.-वादिन् a. garrulous. -वारम् ind. many times, often.-वारः, -वारकः Cordia Myxa (Mar. भोकर). -वार्षिकa. lasting for many years. -विक्रम a. very powerful, heroic, a great warrior. -विघ्न a. presenting many difficulties, attended with many dangers. -विध a. of many kinds, manifold, diverse. -वी(बी)जम् the custard apple. -वीर्य a. very powerful or efficacious. (-र्यः) N. of various plants (such as Terminalia Bellerica, Mar. बेहडा). -व्ययिन् a. lavish, prodigal, spendthrift. -व्यापिन् a. far-spreading, wide. -व्रीहि a. possessing much rice; तत्पुरुष कर्मधारय येनाहं स्यां बहुव्रीहिः Udb. (where it is also the name of the compound). (-हिः) one of the four principal kinds of compounds in Sanskrit. In it, two or more nouns in apposition to each other are compouded, the attributive member (whether a noun or an adjective) being placed first, and made to qualify another substantive, and neither of the two members separately, but the sense of the whole compound, qualifies that substantive; cf. अन्य- पदार्थप्रधानो बहुव्रीहिः. This compound is adjectival in character, but there are several instances of Bahuvrīhi compounds which have come to be regarded and used as nouns (their application being restricted by usage to particular individuals); i. e. चक्रपाणि, शशिशेखर, पीताम्बर, चतुर्मुख, त्रिनेत्र, कुसुमशर &c. -शत्रुः a sparrow. -शल्यः a species of Khadira. -शस्त a. very good, right or happy. -शाख a. having many branches or ramifications. -शिख a. having many points. -शृङ्गः an epithet of Viṣṇu. -श्रुत a.

well-informed, very learned तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः Rām. H.1.1; Pt.2. 1; R.15.36.

well-versed in the Vedas; गुरुं वा बाल- वृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवाविचारयन् ॥ Ms.8.35. (-तिः) the occurrence of the plural in a text. -संख्याक a. numerous. -सत्त्व a. abounding in animals. -संतति a. having a numerous progeny. (-तिः) a kind of bamboo. -सार a. possessed of great pith or essence, substantial. (-रः) the Khadira tree. -साहस्रa. amounting to many thousands.

सूः a mother of many children.

a cow. -सूतिः f.

a mother of many children.

a cow that often calves. -स्वन a. vociferous. (-नः) an owl. -स्वामिक a. owned by many.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहु mf( वीor उ)n. much , many , frequent , abundant , numerous , great or considerable in quantity (n. also as subst. with gen. ) RV. (rarely in मण्ड्. i-ix) AV. etc. ( तद्बहु-यद्, " it is a great matter that " MBh. ; त्वया मे बहु कृतं-यद्, " you have done me a great service by -- or that -- " Nal. ; किम् बहुना, " what occasion is there for much talk? " i.e. " in short " S3ak. Hit. )

बहु mf( वीor उ)n. abounding or rich in( instr. ) S3Br.

बहु mf( वीor उ)n. large , great , mighty AV. etc.

बहु n. the pl. number AitBr.

बहु etc. See. p.724.

"https://sa.wiktionary.org/w/index.php?title=बहु&oldid=503090" इत्यस्माद् प्रतिप्राप्तम्