सामग्री पर जाएँ

बहुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुकः पुं, (बहु + संज्ञायां कन् ।) कर्कटः । अर्कः । दात्यूहः । जलखातकः । इति मेदिनी । के, १२९ ॥ (“संख्यायाः अतिशदन्तायाः कन् ।” ५ । १ । २२ । इति कन् । बहुभिः क्रीते, त्रि ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुक¦ पु॰ बहु + संज्ञायां कन्।

१ कर्कटे

२ सूर्य्ये

३ अर्कवृक्षे

४ दात्यूहे स्वगे

५ जलस्वातके च मेदि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुक¦ m. (-कः)
1. A crab.
2. A gallinule.
3. A plant, (Asclepias gigantea.)
4. The digger of a tank, (जलखातके।) E. बहु much, कन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुक [bahuka], a. Dear bought.

कः The sun.

The sunplant (अर्क).

A crab.

A kind of gallinule.

The digger of a tank.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुक mf( आ)n. bought at a high price , dear-bought L.

बहुक m. Calotropis Gigantea L.

बहुक m. a crab L.

बहुक m. a kind of gallinule L.

बहुक m. the digger of a tank L.

"https://sa.wiktionary.org/w/index.php?title=बहुक&oldid=383336" इत्यस्माद् प्रतिप्राप्तम्