बहुकर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुकरः, पुं, (बहु कार्य्यं करोतीति । बहु + कृ + “दिवाविभानिशाप्रभेति ।” ३ । २ । २१ । इति टः ।) उष्ट्रः । इति त्रिकाण्डशेषः ॥

बहुकरः, त्रि, (बहु करोति भुवं संमार्ष्टि इति । बहु + कृ + टः ।) मार्जनकारी । तत्पर्य्यायः । खलपूः २ । इत्यमरः । ३ । १ । १७ ॥ भूमि- सम्मार्ज्जकः ३ । इति शब्दरत्नावली ॥ बहु- कार्य्यकर्त्ता । यथा, भट्टिः । ५ । ७८ । “निहन्ता वैरकाराणां सतां बहुकरः सदा । पारश्वधिकरामस्य शक्तेरन्तकरो रणे ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुकर वि।

सम्मार्जनादिकारी

समानार्थक:खलपू,बहुकर

3।1।17।1।2

खलपूः स्याद्बहुकरो दीर्घसूत्रश्चिरक्रियः। जाल्मोऽसमीक्ष्यकारी स्यात्कुण्ठो मन्दः क्रियासु यः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुकर¦ त्रि॰ ब(व)हूनि किरति वॄ--अच्। (फरास्)

१ सभामा-र्जनकरे खलपौ अमरः। करणे अप्।

२ सम्मार्जन्यां स्त्रीहेम॰ गौरा॰ ङीष्। कृ--अच्

६ त॰।

३ उष्ट्रे त्रिका॰।

४ अनेककार्य्यकरे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुकर¦ mfn. (-रः-रा-री-रं)
1. A sweeper.
2. Industrious, labouring. m. (-रः) A camel. f. (-री) A broom. E. बहु much, कृ to do, अप् or अच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुकर/ बहु--कर mf( ई)n. doing much , busy , useful in many ways to( gen. ) Bhat2t2. (See. Pa1n2. 3-2 , 21 )

बहुकर/ बहु--कर mf( ई)n. one who sweeps , a sweeper L. ( कॄ?)

बहुकर/ बहु--कर m. a camel L.

बहुकर/ बहु--कर m. a species of jujube L.

बहुकर/ बहु--कर f( आor ई). a broom L. ( कॄ?).

"https://sa.wiktionary.org/w/index.php?title=बहुकर&oldid=383358" इत्यस्माद् प्रतिप्राप्तम्