बहुगन्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुगन्धम्, क्ली, (बहुर्गन्धो यस्मिन् ।) त्वचम् । इति राजनिर्घण्टः ॥ (दारचिनी इति भाषा ॥)

बहुगन्धः, पुं, (बहुर्गन्धो यस्मिन् ।) कुन्दरुकः । इति राजनिर्घण्टः ॥ (उग्रगन्धे, त्रि ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब(व)हुगन्ध¦ पु॰

६ ब॰।

१ कुन्दुरुके।

२ त्वचे, (तेजपात) न॰।

३ चम्पकलिकायां

४ यूथिकार्यां

५ कृष्णजीकौ च स्त्री राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुगन्ध¦ mfn. (-न्धः-न्धा-न्धं) Smelling, strong-scented. m. (-न्धः) Olibanum. f. (-न्धा)
1. Arabian jasmine.
2. The bud of the Champaka. E. बहु much, गन्ध odour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुगन्ध/ बहु--गन्ध mfn. strong-scented

बहुगन्ध/ बहु--गन्ध m. the resin of Boswellia Thurifera L.

बहुगन्ध/ बहु--गन्ध m. Jasminum Auriculatum L.

बहुगन्ध/ बहु--गन्ध m. Nigella Indica L.

बहुगन्ध/ बहु--गन्ध n. cinnamon L.

बहुगन्ध/ बहु--गन्ध n. a kind of sandal L.

"https://sa.wiktionary.org/w/index.php?title=बहुगन्ध&oldid=383451" इत्यस्माद् प्रतिप्राप्तम्