बहुता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुता, स्त्री, बहूनां भावः । बहुशब्दात् तत्वौ भावे इति तप्रत्ययः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुता [bahutā] त्वम् [tvam], त्वम् 1 Abundance, plenty, numerousness.

Majority or plurality.

(In gram.) The plural number.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुता/ बहु--ता f. numerousness , muchness , abundance , plenty , multiplicity , plurality Vet. (See. -त्व).

"https://sa.wiktionary.org/w/index.php?title=बहुता&oldid=383657" इत्यस्माद् प्रतिप्राप्तम्