बहुत्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुत्वम्, क्ली, बहूनां भावः । बहुशब्दात् त्वप्रत्ययेन निष्पन्नम् ॥ (यथा, महाभारते । १ । ३५ । ४ । “बहुत्वान्नामधेयानि पन्नगानां तपोधन ! ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुत्व¦ n. (-त्वं) Plurality, multitude, muchness, abundance. E. बहु much, त्व aff. of the abstract. [Page516-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुत्व/ बहु--त्व n. muchness , abundance , multitude MBh. Ka1v. etc.

बहुत्व/ बहु--त्व n. plurality , majority Mn. viii , 73

बहुत्व/ बहु--त्व n. (in gram.) the pl. number(See. बहु-ता).

"https://sa.wiktionary.org/w/index.php?title=बहुत्व&oldid=503092" इत्यस्माद् प्रतिप्राप्तम्