बहुधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुधा, व्य, (बहु + “विभाषा बहोर्धा विप्र- कृष्टकाले ।” ५ । ४ । २० । इति धा ।) बहु- प्रकारम् । इति व्याकरणम् ॥ (यथा, ऋग्वेदं । १ । १६४ । ४६ । “एकं सद्विप्रा बहधा वदन्त्यग्निं यमं मातरि- श्वानमाहुः ॥” तथा, गीतायाम् । ९ । १५ । “एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥” “केचित्तु विश्वतो मुखं सर्व्वात्मकं मां बहुधा ब्रह्मरुद्गादिरूपेणोपासते ॥” इति तट्टीकायां श्रीधरस्वामी ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब(व)हुधा¦ अव्य॰ ब(व)हु + प्रकारे--धाच्। अनेकप्रकारे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुधा¦ Ind. In many ways. sorts, &c. E. बहु much, धाच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुधा [bahudhā], ind.

In many ways, variously, diversely, multifariously; बहुधाप्यागमैर्भिन्नाः R.1.26; ऋषिभिर्बहुधा गीतं छन्दोमिर्विविधैः पृथक् Bg.13.4.

In different forms or ways.

Frequently, repeatedly.

In various places or directions. (बहुधाकृ

to multiply.

to make public, divulge.) -comp. -आत्मक a. manifold in forms. -गत a. scattered.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुधा/ बहु--धा See. p. 726 , col. 2.

बहुधा ind. in many ways or parts or forms or directions , variously , manifoldly , much , repeatedly RV. etc. etc. (with कृ, to make manifold , multiply MBh. ; to make public , divulge ib. )

"https://sa.wiktionary.org/w/index.php?title=बहुधा&oldid=383860" इत्यस्माद् प्रतिप्राप्तम्