बहुमत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुमत¦ mfn. (-तः-ता-तं)
1. Thought much of, respected, considered.
2. Having many different opinions. E. बहु and मत minded.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुमत/ बहु--मत mfn. much thought of , highly esteemed , valued MBh. Ka1v. etc.

बहुमत/ बहु--मत mfn. having many different opinions W.

"https://sa.wiktionary.org/w/index.php?title=बहुमत&oldid=503095" इत्यस्माद् प्रतिप्राप्तम्