बहुमूल्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुमूल्यम्, त्रि, (बहूनि मूल्यानि यस्य ।) महार्घवस्तु । तत्पर्य्यायः । महाधनम् २ । इत्यमरः । २ । ६ । ११३ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुमूल्य नपुं।

बहुमूल्यवस्त्रम्

समानार्थक:बहुमूल्य

2।6।113।1।3

पत्रोर्णं धौतकौशेयं बहुमूल्यं महाधनम्. क्षौमं दुकूलं स्याद्द्वे तु निवीतं प्रावृतं त्रिषु॥

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुमूल्य¦ त्रि॰

६ ब॰। महार्थे महाधने अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुमूल्य¦ mfn. (-ल्यः-ल्या-ल्यं) Costly, precious. E. बहु much, and मूल price, aff. यत् |

"https://sa.wiktionary.org/w/index.php?title=बहुमूल्य&oldid=503096" इत्यस्माद् प्रतिप्राप्तम्